書籍詳細情報
Back
ID831 
Matsunami New No.No.270 
dataid270-00 
写本名(KH方式)
bhavaaniisahasranaamastava of the rudrayaamalatantra, nandiirudrasaMvaada 
写本名(点無表記)
 
KH方式写本別名
 
CD
MF13_33_003_001--MF13_33_003_023 
KH著者
 
点無著者
 
KH著者(注釈)
 
KH底本情報
 
写本情報
a work of zaivism 
点無底本情報
 
形態分量情報
Paper, 21 leaves, 5 lines, 9 5/8 × 2 5/8 inch., Nepalese character, SaMvat 815, (ON. 519), (T).  
冒頭
(1b2) ओं नमः श्री-गणाधिपतये नमः॥ श्री-भवानी-शंकराभ्या(M) नमः॥ कैलाश-शिखरे रम्यं देवदेवं जङ्गुरुं॥ ध्यानोपरतम् आसीनं प्रसन्न-मुख-पङ्कज(M)॥ 1// 
末尾
(21b2) // एक-भाव-परानित्यं ये ऽर्च्चयन्ति महेश्वरी(M)॥ देवतानां देवता या ब्रह्माद्यै(r) या च पूजिता॥ 202॥ भूयात् सा वरदा लोके साधूनां सर्वमङ्गला॥ इति श्री-रुद्र-यामल-तन्त्रे नन्दी-रुद्र-संवादे भवानी-सहस्र-नाम-स्तवः राज समाप्तं॥ ॥ शुभ-संवत् 815 ...... 
備考
 
Copyright © 2006 The Institute of Oriental Culture . All rights reserved