書籍詳細情報
Back
ID
Matsunami New No.No.002 
dataid002-00 
写本名(KH方式)
अध्यात्मसारटीका 
写本名(点無表記)
 
KH方式写本別名
 
CD
MF13_01_002_001--MF13_01_002_045 
KH著者
kaasiraaja 
点無著者
 
KH著者(注釈)
 
KH底本情報
commentary on the adhyaatmasaarazataka No.340-003 
写本情報
fragment 
点無底本情報
 
形態分量情報
Paper, 43 leaves, 6 lines, 13×3 1/4 inch., Devanaagarii, (ON. 478), (T). 
冒頭
(1b4) एकानेक-व्युपरति-सुखैः सिद्ध-चारैर् अनेकैः/ क्षित्पादिनां नमिलति (!) यतो वस्तु सिद्धिः कुहापि॥ विज्ञानान्तं तद् इह सकलं नि(H)स्वभाव समन्तात् नैवा कस्मात् स्फुरति नियमाद् देश्स्कालाकृतीना(M) (!)॥ [Commentary begins:-] nalasilati nalagatikaa वस्तुसिद्धिः/ तेषां क्षित्पादिनां कथं कुभापि कुपतो पि यतो पि कैः सिद्धचारैः सिद्धिविचारै(H)॥ कथं भूतैर् अनेकैः पुनः कथं भूतैः एकानेक- व्युपरति-सुखैः॥ अम्भि(!) किं तत् सकलं कथं भूतं विज्ञानान्तं॥ पुनः कथं भूतं निःस्वभावं॥ कुतः समन्तात्॥ सर्वत्र नैकं छरति(!, =नैक स्फुरति?) न प्रका=शते किं तत् सकलं विज्ञानान्तं काषां(?) देशकालाकृतीनां कुतो अकस्मात् अकारणात् कस्मात् नियमात् को(?) इह संसारे//1// 
末尾
 
備考
 
Copyright © 2006 The Institute of Oriental Culture . All rights reserved