| 書籍詳細情報 |
| Back |
|---|
| ID | 2 |
|---|---|
| Matsunami New No. | No.002 |
| dataid | 002-00 |
| 写本名(KH方式) | अध्यात्मसारटीका ।
| 写本名(点無表記) | |
| KH方式写本別名 | |
| CD | MF13_01_002_001--MF13_01_002_045 |
| KH著者 | kaasiraaja |
| 点無著者 | |
| KH著者(注釈) | |
| KH底本情報 | commentary on the adhyaatmasaarazataka No.340-003 |
| 写本情報 | fragment |
| 点無底本情報 | |
| 形態分量情報 | Paper, 43 leaves, 6 lines, 13×3 1/4 inch., Devanaagarii, (ON. 478), (T). |
| 冒頭 | (1b4) एकानेक-व्युपरति-सुखैः सिद्ध-चारैर् अनेकैः/ क्षित्पादिनां
नमिलति (!) यतो वस्तु सिद्धिः कुहापि॥ विज्ञानान्तं तद् इह सकलं
नि(H)स्वभाव समन्तात् नैवा कस्मात् स्फुरति नियमाद् देश्स्कालाकृतीना(M)
(!)// [Commentary begins:-] nalasilati nalagatikaa vastusiddhiH/ teSaaM
क्षित्पादिनां कथं कुभापि कुपतो पि यतो पि कैः सिद्धचारैः
सिद्धिविचारै(H)॥ कथं भूतैर् अनेकैः पुनः कथं भूतैः एकानेक-
व्युपरति-सुखैः॥ अम्भि(!) किं तत् सकलं कथं भूतं विज्ञानान्तं॥
पुनः कथं भूतं निःस्वभावं॥ कुतः समन्तात्॥ सर्वत्र नैकं छरति(!, =नैक स्फुरति?) न प्रका=शते किं तत् सकलं विज्ञानान्तं काषां(?)
देशकालाकृतीनां कुतो अकस्मात् अकारणात् कस्मात् नियमात् को(?) इह संसारे//1॥ |
| 末尾 | |
| 備考 |