書籍詳細情報
Back
ID1761 
Matsunami New No.No.502 
dataid502-00 
写本名(KH方式)
haramekhalaa 
写本名(点無表記)
 
KH方式写本別名
 
CD
MF14_62_003_001--MF14_62_003_166 
KH著者
 
点無著者
 
KH著者(注釈)
 
KH底本情報
 
写本情報
Ch. 5 and Ch. 6, a tantric work (praakRta) with chaayaa and a commentary, cf. No. 501 
点無底本情報
 
形態分量情報
Palm leaf, 162 leaves, 5-6 lines, 12 × 2 inch., siddhaanta and Nepalese character, (ON. 448), (T).  
冒頭
(1-a is worn out. It may be as follows.) oM namaH sarvvajJaaya// viulaaiM mahaamaiviraiyaaim .. [not clear] .. Vipulaani mahaamaata(?) viracita vi .. (1b3) // सामातडाकविकं चुरसरिसभा एहि विरइओ वासो/ होइ विणिज्जिअकन्नुरपरिमलो कामिणी दइओ// स्यामत्वचकपिकश् चूरसदृशभागेर्व्विरचितो वासः/ भवति विनिर्ज्जितकर्ण्ण(?)रपरिमलः कामिनी दयितः॥ ... 
末尾
(89a1) हरमेहलाइ पञ्चमओ परिच्छेओ समत्तो॥ हरमेखलायाः पञ्चमः परिच्छेदः समाप्तः॥ ॥ (162a6) खण्डद्राक्षाकृतिः॥ i(a) सन्दरतरुमरि अम्ममहराहारसाहणमहग्म(?)/ एथ समप्प(ते) हरमेहलाइ च्छोट्टो परिच्छेद// इति sandaraparikarmamanohar'aasaadhaNa महार्य्यः(?)/ इह समाप्यते हरमेखलायाः षष्ठपरिच्छेदः॥ सुन्दराणामुद्यनयोग्याना(!)/ इह समाप्यते हरमेखलायाः षष्ठपरिच्छेदः॥ सुन्दराणामुद्यनयोग्याना(!) षाडपनांम् उपचरणविधिना तथाहृदयानां भोजनविशेषाणां संपादननोत्कृष्ठः/ सष्ठगतार्थम् इति॥ 149॥ हरमेखलायाः षष्ठः परिच्छेदः/ ... 
備考
 
Copyright © 2006 The Institute of Oriental Culture . All rights reserved