書籍詳細情報
Back
ID118 
Matsunami New No.No.080 
dataid080-00 
写本名(KH方式)
kalparaajamahaatantra 
写本名(点無表記)
 
KH方式写本別名
 
CD
MF13_11_003_001--MF13_11_003_118 
KH著者
 
点無著者
 
KH著者(注釈)
 
KH底本情報
 
写本情報
 
点無底本情報
 
形態分量情報
Paper, 115 leaves, 6 lines, 9 1/4×3 3/4 inch., Nepalese character, SaMvat 983, (ON. 189), (T). 
冒頭
(1b1) ओं नमः श्री-मञ्जु-वज्राय// एवं मया श्रुतम् एकस्मिन् समये भगवान् सर्व-तथागत-काय-वाक्-चित्त-वज्र-योगिनी-भगेषु विजहार आर्य्'-आनन्द-प्रभृति-वीत-राग-प्रमुखाना(!)र्यावलोकितेश्वर्'-आद्य् (ओर् दा)शीति-कोटि-योगेश्वर-मध्ये वज्रधे(!) व्यवलोक्य स्मिन्मकाषीत्॥ अथ vajradharotthaay'asanaad एकान्नुत्तरासंगन्(?) ...... [End of the chapters:---] (13a5) iti kalparaajamahaatantre वज्रसत्वाधिञ्ञाआत्वा(!) संवेग-चित्त-परिज्ञाअ-सूत्र-पटलः प्रथमः//1॥ (27a5) इति कल्पराजमहातन्त्रे गुह्य-वज्र-वीरासिनी नाम योगिनी-जाल-पटलः द्वितीयः//2॥ (40b6) इति कल्प゜ श्री-हेवज्र-भ्रमहरो(?) नाम[s] तृतीय-पटलः॥ (43a3) इति कल्प゜ शून्य-निर्माण-चक्रोत्पत्तिः पटलश् चतुर्थः॥ (54a6) इति कल्प゜ मञ्जु-वज्र-प्रसिद्ध-गुह्य-कायोत्पत्ति-पटलः पंचमः॥ (63b1) इति कल्प゜सुख-सम्भोग-बोधि-साधन-पटलः षष्टमः॥ (71b4) इति कल्प゜पञ्च-भूत्'-आदि-महा-मण्डल-निष्पन्न-योग-पटलः सप्तमः॥ (80a1) इति कल्प゜सर्वाङ्ग-भावनादि-माण्डलय-देवता-पटलो ऽष्टमः॥ (89b4) इति कल्प゜कर्म-भेद-विधानो नाम पटलः नवम(H)//9॥ (96a5) इति कल्प゜दान-पारमितादि-सहजोदयः मण्डल-गाथा-पटलः दशमः॥ (102a1) इति कल्प゜श्री-योगम्वर्'-आदि-वज्र-सतोत्पत्ति-पटल e(?)कादशमः॥(108a1) इति कल्प゜मञ्जु-वज्र-साधन्'-आदि-महा-गुह्य-रहस्य-पटलः द्वादशमः॥ 
末尾
(114b4) iti kalpa゜zrii-samvarodbhave mahaa-मण्डल-राजो नाम पटलः त्रयोदश्मः॥ इदम् अवोचत् महागुह्यकाधिपतिर् वज्रकुलप्रणेतानरकुवलस्य संपन्नता महातन्त्रराजे डाकिनीजाल-संवरोद्भव ओडियानविनिर्गतः सपादलक्षा---द्धृतः त्रयोदश-भवनः पटलः समाप्तं॥ ये धर्मा ...... महाश्रमण// zubha samvat 983 miti ...... (copier) aacaarya-ratnakeza...... 
備考
 
Copyright © 2006 The Institute of Oriental Culture . All rights reserved